A 405-24 Jyotiṣaratnamālā
Manuscript culture infobox
Filmed in: A 405/24
Title: Jyotiṣaratnamālā
Dimensions: 27 x 8.5 cm x 179 folios
Material: paper?
Condition: damaged
Scripts: Newari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 1/1188
Remarks:
Reel No. A 405/24
Inventory No. 25203
Title Jautiṣabhaṭṭotpalaratnamālā and Ṭīkā
Remarks
Author Lalla / Śrīpati Bhaṭṭa
Subject Jyotiṣa
Language Sanskrit
Reference SSP p. 51a, no. 1805
Manuscript Details
Script Newari
Material paper
State incomplete, a few letters damaged in lower right-hand margin of fols. 189–181; missing fols. 15v–17r, 51v–52r, 69v–70r, 90v–91r, 100r, 149v, 164v–165r, 229r–248v
Size 27.0 x 8.5 cm
Binding Hole
Folios 179
Lines per Folio 7
Foliation figures in middle right-hand margin and word śrī is in middle left-hand margin of the verso
Place of Deposit NAK
Accession No. 1/1188
Manuscript Features
Excerpts
Beginning of the root text
❖ oṃ namaḥ śrīgaṇeśāya || ||
prabhavaviratimadhye jñānabandhyā nitāntaṃ,
viditaparamatatvā yatra te yogino pi |
tam aham iha nimittaṃ viśvajanmatyayānā⟨ṃ⟩m
anumitam abhivaṃde bhagrahaiḥ kālam īśaṃ || (fol. 1r1–2)
Beginning of the commentary
ahaṃ śrī śrīpatināmā (3) taṃ kālam abhivande namas karemi (!) |
kibhūta⟨ṃ⟩m īśaṃ svāminaṃ thāpakaṃ (!) nimityarthaḥ (!) punaḥ kiṃ bhūtaṃ viśvajanmātyayānāṃ … (fol. 1r2–3)
End of the root text
bhrātaradyatanavipranirmitaṃ
śāstram etad iti mā vṛthā tyaja |
ā/// (2)dyamṛṣitalaṣitārthato
nāparaṃ kim api kīrttitaṃ mayā |
sasvadvākyaṃ… (fol. 251r1–2)
End of the commentary
aparaṃ mayā na kīrttitaṃ, na kathi(7)taṃ | ruciravivaraṇe sajjana bho janīnau (!) sarbhāno (!) dijjanando (!) prakaraṇam amaraṃ svapnaṃ vyomayugmaṃ || ||(!) (fol. 151r6–7)
Colophon
iti śrīpatibhaṭṭaviracitāyāṃ bhaṭṭotpalaratnamālānāmaṭīkāyāṃ vivaraṇaṃ devapratiṣṭhāprakaraṇaṃ viṃ(2)śatitamo dhyāyaḥ || || śubham astu sarvvadākāraṃ (!) || ❖ || || || (fol. 251v1–2)
Microfilm Details
Reel No. A 405/24
Date of Filming 25-07-1972
Exposures 183
Used Copy Kathmandu
Type of Film positive
Remarks two exposures of fols. 2v–3r, 33v–34r, 219v–220r, 250v–251r
Catalogued by MS
Date 20-07-2007